A 40-6(2) Kapālalakṣaṇa
Manuscript culture infobox
Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:
Reel No. A 40-6(2)
Inventory No. new
Title Kapālalakṣaṇa
Remarks assigned to the Picumata
Author
Subject Śaktitantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 29 x 4.5 cm
Binding Hole 1, centre-left
Folios 4
Lines per Folio 5-6
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 1-1376
Manuscript Features
Folios are in disorder in the microfilm.
Excerpts
Beginning
❖ oṃ śivādigurubhyo namaḥ ||
dīkṣākāle pi devesi mahāyāge tathaiva ca |
kūrmmapṛṣṭhākṛtiś caiva śaktipātraṃ tathaiva ca ||
ṣaṣṭhapadmasamākhyātaṃ kapālaṃ varava〇rṇṇani |
teṣāṃ ve lakṣanāni syur vvakṣamā[nā]ni me śṛṇu ||
dīrghaṃ sthūlaṃ tathā pṛṣṭaṃ agraśṛṅgaṃ prajāyate |
mukhaṃ kathi〇taṃ devi kapālaṃ nātra saṃśayaḥ || (fol. 1v1–2r1)
End
adho siddhipradaṃ taṃtuṃ tatas taṃ parivarjayet |
tiryakmukhas taṃtu yadā tadā gṛhṇaṃti sādhakaḥ ||
japec ca ma(!) saśroṇi(!) tadā siddhipradaṃ bhavet |
mṛtyuṃjayasya maṃtrasya prāyaścittavidhikramāt ||
etallakṣaṇasaṃyuktaiḥ kapālair vvaravarṇṇini |
tṛrāśi kārayet mantrī pūrvaśūtrākṣāṇi tu |
arghapātraṃ ca vai kuryāt sarvvasiddhipradāyakaṃ |
kapālalakṣaṇaṃ proktaṃ yathāvat tava śobhane || (fol. 4r3–v1)
Colophon
iti kapāla[la]kṣaṇaṃ picumate || ○ || (fol. 4v1)
Microfilm Details
Reel No. A 40/6
Date of Filming 25-09-70
Exposures 5
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 11-08-2004
Bibliography