A 40-6(2) Kapālalakṣaṇa

Template:NR

Manuscript culture infobox

Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:

Reel No. A 40-6(2)

Inventory No. new

Title Kapālalakṣaṇa

Remarks assigned to the Picumata

Author

Subject Śaktitantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29 x 4.5 cm

Binding Hole 1, centre-left

Folios 4

Lines per Folio 5-6

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1376

Manuscript Features

Folios are in disorder in the microfilm.

Excerpts

Beginning

❖ oṃ śivādigurubhyo namaḥ ||

dīkṣākāle pi devesi mahāyāge tathaiva ca |
kūrmmapṛṣṭhākṛtiś caiva śaktipātraṃ tathaiva ca ||

ṣaṣṭhapadmasamākhyātaṃ kapālaṃ varava〇rṇṇani |
teṣāṃ ve lakṣanāni syur vvakṣamā[nā]ni me śṛṇu ||

dīrghaṃ sthūlaṃ tathā pṛṣṭaṃ agraśṛṅgaṃ prajāyate |
mukhaṃ kathi〇taṃ devi kapālaṃ nātra saṃśayaḥ || (fol. 1v1–2r1)

End

adho siddhipradaṃ taṃtuṃ tatas taṃ parivarjayet |
tiryakmukhas taṃtu yadā tadā gṛhṇaṃti sādhakaḥ ||

japec ca ma(!) saśroṇi(!) tadā siddhipradaṃ bhavet |
mṛtyuṃjayasya maṃtrasya prāyaścittavidhikramāt ||

etallakṣaṇasaṃyuktaiḥ kapālair vvaravarṇṇini |
tṛrāśi kārayet mantrī pūrvaśūtrākṣāṇi tu |
arghapātraṃ ca vai kuryāt sarvvasiddhipradāyakaṃ |
kapālalakṣaṇaṃ proktaṃ yathāvat tava śobhane || (fol. 4r3–v1)

Colophon

iti kapāla[la]kṣaṇaṃ picumate || ○ || (fol. 4v1)

Microfilm Details

Reel No. A 40/6

Date of Filming 25-09-70

Exposures 5

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 11-08-2004

Bibliography